subject
World Languages, 02.07.2021 14:00 elena1057

संस्कृतभाषा विश्वस्य प्राचीनतमा भाषा अस्ति। अस्याः भाषायाः उत्पत्तिस्थलं भारतम् एव। संसारस्य प्राचीनतमः ग्रन्थः ऋग्वेदः संस्कृतभाषायाः एव ग्रन्थः।
अस्माकं देशस्य सम्पूर्णा ज्ञानमीमांसा अस्यामेव भाषायां लिखितेषु ग्रन्थेषु वर्तते।
आदिसाहित्यं चत्वारो वेदाः अस्यामेव भाषायां निबद्धाः सन्ति, ते वेदाः सन्ति-ऋग्वेदः, यजुर्वेदः,
सामवेदः अथर्ववेदश्च । उपनिषदः, पुराणानि, धर्मग्रन्थाः, दर्शनग्रन्थाः, विज्ञानग्रन्थाः एते सर्वेऽपि
संस्कृतभाषायामेव वर्तन्ते।
संस्कृतभाषायाः वैशिष्ट्यम् अस्ति ध्वनिलिप्योः अभेदः अर्थात् यथा उच्चारणं तथा लेखनम्।
उच्चारण-लेखनस्य साम्यम् इमां भाषाम् अन्यासां भाषाणाम् अपेक्षया वैज्ञानिकी साधयति।
अस्याः भाषायाः अपरं वैशिष्ट्यं वर्तते सूत्रात्मकशैली। अस्यां भाषायां स्वल्पैः शब्दैः एव
विशदर्थं प्रकटयितुं सामर्थ्यम् अस्ति। अस्य वैशिष्ट्यद्वयस्य कारणात् वैज्ञानिकाः कथयन्ति यत्
संगणकस्य कृते (for computer) इयं भाषा उपयुक्ततमा अस्ति।
अनुवाद किजिए​

ansver
Answers: 2

Another question on World Languages

question
World Languages, 23.06.2019 08:30
"well, i know," she said. "you'll pretend you were men instead of babies. . and war will look just wonderful, so we'll have a lot more of them. and they'll be fought by babies like the babies upstairs." so then i understood. it was war that made her so angry. what point of view
Answers: 1
question
World Languages, 24.06.2019 12:40
Read the excerpt from "mending wall." we keep the wall between us as we go. to each the boulders that have fallen to each. and some are loaves and some so nearly balls we have to use a spell to make them balance: "stay where you are until our backs are turned! " we wear our fingers rough with handling them. oh, just another kind of out-door game, one on a side. it comes to little more: there where it is we do not need the wall: he is all pine and i am apple orchard. what does the line “and some are loaves and some so nearly balls” refer to?
Answers: 3
question
World Languages, 25.06.2019 02:30
In addition to gpa most four year colleges also review all of the following about an applicant expect
Answers: 1
question
World Languages, 27.06.2019 03:30
Conjugar um verbo regular de 3° conjugação em todos os tempos do infinitivo
Answers: 1
You know the right answer?
संस्कृतभाषा विश्वस्य प्राचीनतमा भाषा अस्ति। अस्याः भाषायाः उत्पत्तिस्थलं भारतम् एव। संसारस्य प्राची...
Questions
question
Mathematics, 03.12.2019 18:31
question
Mathematics, 03.12.2019 18:31
question
Chemistry, 03.12.2019 18:31