subject
World Languages, 02.10.2020 14:01 twocutebabe26

एषा गंगा नदी अस्ति। गंगायाः जलम् शीतलम् भवति। गंगाया: जलेन जनाः स्व-बहूनि कार्याणि कुर्वन्ति यथा एतेन ते भोजन
पचन्ति, वस्त्राणि क्षालयन्ति स्नानं च कुर्वन्ति। स्वपशूनां पानाय
स्नानाय च तस्याः जलस्य उपयोगं कुर्वन्ति। कारखानां
अपशिष्टम् पदार्थं दूषितम् जलम् अपि अत्रैव क्षिपन्ति। एतेन
गंगाया: जलं प्रदूषितम् भवति। एतत् प्रदूषणं नियन्त्रितं कर्तव्यम्।

Convert Sanskrit into hindi

ansver
Answers: 3

Another question on World Languages

question
World Languages, 23.06.2019 09:00
Care sunt personajele din broasca testoasa cea fermecata de petre ispirescu
Answers: 1
question
World Languages, 25.06.2019 01:00
Saving issues in current developments
Answers: 1
question
World Languages, 25.06.2019 16:50
The voice of a verb refers to active or passive. true or false
Answers: 1
question
World Languages, 26.06.2019 00:30
Is this inappropriate language,”but i’m certainly not the loser my step-father johnnie likes to think i am”? ?
Answers: 1
You know the right answer?
एषा गंगा नदी अस्ति। गंगायाः जलम् शीतलम् भवति। गंगाया: जलेन जनाः स्व-बहूनि कार्याणि कुर्वन्ति यथा एत...
Questions
question
Mathematics, 14.12.2021 21:10
question
French, 14.12.2021 21:10
question
Mathematics, 14.12.2021 21:10
question
Engineering, 14.12.2021 21:10
question
English, 14.12.2021 21:10